Declension table of ?harṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeharṣayiṣyamāṇā harṣayiṣyamāṇe harṣayiṣyamāṇāḥ
Vocativeharṣayiṣyamāṇe harṣayiṣyamāṇe harṣayiṣyamāṇāḥ
Accusativeharṣayiṣyamāṇām harṣayiṣyamāṇe harṣayiṣyamāṇāḥ
Instrumentalharṣayiṣyamāṇayā harṣayiṣyamāṇābhyām harṣayiṣyamāṇābhiḥ
Dativeharṣayiṣyamāṇāyai harṣayiṣyamāṇābhyām harṣayiṣyamāṇābhyaḥ
Ablativeharṣayiṣyamāṇāyāḥ harṣayiṣyamāṇābhyām harṣayiṣyamāṇābhyaḥ
Genitiveharṣayiṣyamāṇāyāḥ harṣayiṣyamāṇayoḥ harṣayiṣyamāṇānām
Locativeharṣayiṣyamāṇāyām harṣayiṣyamāṇayoḥ harṣayiṣyamāṇāsu

Adverb -harṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria