Declension table of ?harṣayantī

Deva

FeminineSingularDualPlural
Nominativeharṣayantī harṣayantyau harṣayantyaḥ
Vocativeharṣayanti harṣayantyau harṣayantyaḥ
Accusativeharṣayantīm harṣayantyau harṣayantīḥ
Instrumentalharṣayantyā harṣayantībhyām harṣayantībhiḥ
Dativeharṣayantyai harṣayantībhyām harṣayantībhyaḥ
Ablativeharṣayantyāḥ harṣayantībhyām harṣayantībhyaḥ
Genitiveharṣayantyāḥ harṣayantyoḥ harṣayantīnām
Locativeharṣayantyām harṣayantyoḥ harṣayantīṣu

Compound harṣayanti - harṣayantī -

Adverb -harṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria