Declension table of ?harṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativeharṣayamāṇaḥ harṣayamāṇau harṣayamāṇāḥ
Vocativeharṣayamāṇa harṣayamāṇau harṣayamāṇāḥ
Accusativeharṣayamāṇam harṣayamāṇau harṣayamāṇān
Instrumentalharṣayamāṇena harṣayamāṇābhyām harṣayamāṇaiḥ harṣayamāṇebhiḥ
Dativeharṣayamāṇāya harṣayamāṇābhyām harṣayamāṇebhyaḥ
Ablativeharṣayamāṇāt harṣayamāṇābhyām harṣayamāṇebhyaḥ
Genitiveharṣayamāṇasya harṣayamāṇayoḥ harṣayamāṇānām
Locativeharṣayamāṇe harṣayamāṇayoḥ harṣayamāṇeṣu

Compound harṣayamāṇa -

Adverb -harṣayamāṇam -harṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria