Declension table of ?harṣavatī

Deva

FeminineSingularDualPlural
Nominativeharṣavatī harṣavatyau harṣavatyaḥ
Vocativeharṣavati harṣavatyau harṣavatyaḥ
Accusativeharṣavatīm harṣavatyau harṣavatīḥ
Instrumentalharṣavatyā harṣavatībhyām harṣavatībhiḥ
Dativeharṣavatyai harṣavatībhyām harṣavatībhyaḥ
Ablativeharṣavatyāḥ harṣavatībhyām harṣavatībhyaḥ
Genitiveharṣavatyāḥ harṣavatyoḥ harṣavatīnām
Locativeharṣavatyām harṣavatyoḥ harṣavatīṣu

Compound harṣavati - harṣavatī -

Adverb -harṣavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria