Declension table of ?harṣantī

Deva

FeminineSingularDualPlural
Nominativeharṣantī harṣantyau harṣantyaḥ
Vocativeharṣanti harṣantyau harṣantyaḥ
Accusativeharṣantīm harṣantyau harṣantīḥ
Instrumentalharṣantyā harṣantībhyām harṣantībhiḥ
Dativeharṣantyai harṣantībhyām harṣantībhyaḥ
Ablativeharṣantyāḥ harṣantībhyām harṣantībhyaḥ
Genitiveharṣantyāḥ harṣantyoḥ harṣantīnām
Locativeharṣantyām harṣantyoḥ harṣantīṣu

Compound harṣanti - harṣantī -

Adverb -harṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria