Declension table of ?harṣanisvana

Deva

MasculineSingularDualPlural
Nominativeharṣanisvanaḥ harṣanisvanau harṣanisvanāḥ
Vocativeharṣanisvana harṣanisvanau harṣanisvanāḥ
Accusativeharṣanisvanam harṣanisvanau harṣanisvanān
Instrumentalharṣanisvanena harṣanisvanābhyām harṣanisvanaiḥ harṣanisvanebhiḥ
Dativeharṣanisvanāya harṣanisvanābhyām harṣanisvanebhyaḥ
Ablativeharṣanisvanāt harṣanisvanābhyām harṣanisvanebhyaḥ
Genitiveharṣanisvanasya harṣanisvanayoḥ harṣanisvanānām
Locativeharṣanisvane harṣanisvanayoḥ harṣanisvaneṣu

Compound harṣanisvana -

Adverb -harṣanisvanam -harṣanisvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria