Declension table of ?harṣaniḥsvana

Deva

MasculineSingularDualPlural
Nominativeharṣaniḥsvanaḥ harṣaniḥsvanau harṣaniḥsvanāḥ
Vocativeharṣaniḥsvana harṣaniḥsvanau harṣaniḥsvanāḥ
Accusativeharṣaniḥsvanam harṣaniḥsvanau harṣaniḥsvanān
Instrumentalharṣaniḥsvanena harṣaniḥsvanābhyām harṣaniḥsvanaiḥ harṣaniḥsvanebhiḥ
Dativeharṣaniḥsvanāya harṣaniḥsvanābhyām harṣaniḥsvanebhyaḥ
Ablativeharṣaniḥsvanāt harṣaniḥsvanābhyām harṣaniḥsvanebhyaḥ
Genitiveharṣaniḥsvanasya harṣaniḥsvanayoḥ harṣaniḥsvanānām
Locativeharṣaniḥsvane harṣaniḥsvanayoḥ harṣaniḥsvaneṣu

Compound harṣaniḥsvana -

Adverb -harṣaniḥsvanam -harṣaniḥsvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria