सुबन्तावली ?हर्षमल्ल

Roma

पुमान्एकद्विबहु
प्रथमाहर्षमल्लः हर्षमल्लौ हर्षमल्लाः
सम्बोधनम्हर्षमल्ल हर्षमल्लौ हर्षमल्लाः
द्वितीयाहर्षमल्लम् हर्षमल्लौ हर्षमल्लान्
तृतीयाहर्षमल्लेन हर्षमल्लाभ्याम् हर्षमल्लैः हर्षमल्लेभिः
चतुर्थीहर्षमल्लाय हर्षमल्लाभ्याम् हर्षमल्लेभ्यः
पञ्चमीहर्षमल्लात् हर्षमल्लाभ्याम् हर्षमल्लेभ्यः
षष्ठीहर्षमल्लस्य हर्षमल्लयोः हर्षमल्लानाम्
सप्तमीहर्षमल्ले हर्षमल्लयोः हर्षमल्लेषु

समास हर्षमल्ल

अव्यय ॰हर्षमल्लम् ॰हर्षमल्लात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria