Declension table of ?harṣakuśala

Deva

MasculineSingularDualPlural
Nominativeharṣakuśalaḥ harṣakuśalau harṣakuśalāḥ
Vocativeharṣakuśala harṣakuśalau harṣakuśalāḥ
Accusativeharṣakuśalam harṣakuśalau harṣakuśalān
Instrumentalharṣakuśalena harṣakuśalābhyām harṣakuśalaiḥ harṣakuśalebhiḥ
Dativeharṣakuśalāya harṣakuśalābhyām harṣakuśalebhyaḥ
Ablativeharṣakuśalāt harṣakuśalābhyām harṣakuśalebhyaḥ
Genitiveharṣakuśalasya harṣakuśalayoḥ harṣakuśalānām
Locativeharṣakuśale harṣakuśalayoḥ harṣakuśaleṣu

Compound harṣakuśala -

Adverb -harṣakuśalam -harṣakuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria