Declension table of ?harṣakrodha

Deva

MasculineSingularDualPlural
Nominativeharṣakrodhaḥ harṣakrodhau harṣakrodhāḥ
Vocativeharṣakrodha harṣakrodhau harṣakrodhāḥ
Accusativeharṣakrodham harṣakrodhau harṣakrodhān
Instrumentalharṣakrodhena harṣakrodhābhyām harṣakrodhaiḥ harṣakrodhebhiḥ
Dativeharṣakrodhāya harṣakrodhābhyām harṣakrodhebhyaḥ
Ablativeharṣakrodhāt harṣakrodhābhyām harṣakrodhebhyaḥ
Genitiveharṣakrodhasya harṣakrodhayoḥ harṣakrodhānām
Locativeharṣakrodhe harṣakrodhayoḥ harṣakrodheṣu

Compound harṣakrodha -

Adverb -harṣakrodham -harṣakrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria