सुबन्तावली ?हर्षजननी

Roma

स्त्रीएकद्विबहु
प्रथमाहर्षजननी हर्षजनन्यौ हर्षजनन्यः
सम्बोधनम्हर्षजननि हर्षजनन्यौ हर्षजनन्यः
द्वितीयाहर्षजननीम् हर्षजनन्यौ हर्षजननीः
तृतीयाहर्षजनन्या हर्षजननीभ्याम् हर्षजननीभिः
चतुर्थीहर्षजनन्यै हर्षजननीभ्याम् हर्षजननीभ्यः
पञ्चमीहर्षजनन्याः हर्षजननीभ्याम् हर्षजननीभ्यः
षष्ठीहर्षजनन्याः हर्षजनन्योः हर्षजननीनाम्
सप्तमीहर्षजनन्याम् हर्षजनन्योः हर्षजननीषु

समास हर्षजननि हर्षजननी

अव्यय ॰हर्षजननि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria