Declension table of harṣajanana

Deva

NeuterSingularDualPlural
Nominativeharṣajananam harṣajanane harṣajananāni
Vocativeharṣajanana harṣajanane harṣajananāni
Accusativeharṣajananam harṣajanane harṣajananāni
Instrumentalharṣajananena harṣajananābhyām harṣajananaiḥ
Dativeharṣajananāya harṣajananābhyām harṣajananebhyaḥ
Ablativeharṣajananāt harṣajananābhyām harṣajananebhyaḥ
Genitiveharṣajananasya harṣajananayoḥ harṣajananānām
Locativeharṣajanane harṣajananayoḥ harṣajananeṣu

Compound harṣajanana -

Adverb -harṣajananam -harṣajananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria