Declension table of ?harṣagupta

Deva

MasculineSingularDualPlural
Nominativeharṣaguptaḥ harṣaguptau harṣaguptāḥ
Vocativeharṣagupta harṣaguptau harṣaguptāḥ
Accusativeharṣaguptam harṣaguptau harṣaguptān
Instrumentalharṣaguptena harṣaguptābhyām harṣaguptaiḥ harṣaguptebhiḥ
Dativeharṣaguptāya harṣaguptābhyām harṣaguptebhyaḥ
Ablativeharṣaguptāt harṣaguptābhyām harṣaguptebhyaḥ
Genitiveharṣaguptasya harṣaguptayoḥ harṣaguptānām
Locativeharṣagupte harṣaguptayoḥ harṣagupteṣu

Compound harṣagupta -

Adverb -harṣaguptam -harṣaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria