Declension table of ?harṣagadgada

Deva

NeuterSingularDualPlural
Nominativeharṣagadgadam harṣagadgade harṣagadgadāni
Vocativeharṣagadgada harṣagadgade harṣagadgadāni
Accusativeharṣagadgadam harṣagadgade harṣagadgadāni
Instrumentalharṣagadgadena harṣagadgadābhyām harṣagadgadaiḥ
Dativeharṣagadgadāya harṣagadgadābhyām harṣagadgadebhyaḥ
Ablativeharṣagadgadāt harṣagadgadābhyām harṣagadgadebhyaḥ
Genitiveharṣagadgadasya harṣagadgadayoḥ harṣagadgadānām
Locativeharṣagadgade harṣagadgadayoḥ harṣagadgadeṣu

Compound harṣagadgada -

Adverb -harṣagadgadam -harṣagadgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria