Declension table of harṣadeva

Deva

MasculineSingularDualPlural
Nominativeharṣadevaḥ harṣadevau harṣadevāḥ
Vocativeharṣadeva harṣadevau harṣadevāḥ
Accusativeharṣadevam harṣadevau harṣadevān
Instrumentalharṣadevena harṣadevābhyām harṣadevaiḥ harṣadevebhiḥ
Dativeharṣadevāya harṣadevābhyām harṣadevebhyaḥ
Ablativeharṣadevāt harṣadevābhyām harṣadevebhyaḥ
Genitiveharṣadevasya harṣadevayoḥ harṣadevānām
Locativeharṣadeve harṣadevayoḥ harṣadeveṣu

Compound harṣadeva -

Adverb -harṣadevam -harṣadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria