Declension table of ?harṣacaritavārttika

Deva

NeuterSingularDualPlural
Nominativeharṣacaritavārttikam harṣacaritavārttike harṣacaritavārttikāni
Vocativeharṣacaritavārttika harṣacaritavārttike harṣacaritavārttikāni
Accusativeharṣacaritavārttikam harṣacaritavārttike harṣacaritavārttikāni
Instrumentalharṣacaritavārttikena harṣacaritavārttikābhyām harṣacaritavārttikaiḥ
Dativeharṣacaritavārttikāya harṣacaritavārttikābhyām harṣacaritavārttikebhyaḥ
Ablativeharṣacaritavārttikāt harṣacaritavārttikābhyām harṣacaritavārttikebhyaḥ
Genitiveharṣacaritavārttikasya harṣacaritavārttikayoḥ harṣacaritavārttikānām
Locativeharṣacaritavārttike harṣacaritavārttikayoḥ harṣacaritavārttikeṣu

Compound harṣacaritavārttika -

Adverb -harṣacaritavārttikam -harṣacaritavārttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria