Declension table of ?harṣacaritasaṅketa

Deva

MasculineSingularDualPlural
Nominativeharṣacaritasaṅketaḥ harṣacaritasaṅketau harṣacaritasaṅketāḥ
Vocativeharṣacaritasaṅketa harṣacaritasaṅketau harṣacaritasaṅketāḥ
Accusativeharṣacaritasaṅketam harṣacaritasaṅketau harṣacaritasaṅketān
Instrumentalharṣacaritasaṅketena harṣacaritasaṅketābhyām harṣacaritasaṅketaiḥ harṣacaritasaṅketebhiḥ
Dativeharṣacaritasaṅketāya harṣacaritasaṅketābhyām harṣacaritasaṅketebhyaḥ
Ablativeharṣacaritasaṅketāt harṣacaritasaṅketābhyām harṣacaritasaṅketebhyaḥ
Genitiveharṣacaritasaṅketasya harṣacaritasaṅketayoḥ harṣacaritasaṅketānām
Locativeharṣacaritasaṅkete harṣacaritasaṅketayoḥ harṣacaritasaṅketeṣu

Compound harṣacaritasaṅketa -

Adverb -harṣacaritasaṅketam -harṣacaritasaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria