Declension table of harṣacarita

Deva

NeuterSingularDualPlural
Nominativeharṣacaritam harṣacarite harṣacaritāni
Vocativeharṣacarita harṣacarite harṣacaritāni
Accusativeharṣacaritam harṣacarite harṣacaritāni
Instrumentalharṣacaritena harṣacaritābhyām harṣacaritaiḥ
Dativeharṣacaritāya harṣacaritābhyām harṣacaritebhyaḥ
Ablativeharṣacaritāt harṣacaritābhyām harṣacaritebhyaḥ
Genitiveharṣacaritasya harṣacaritayoḥ harṣacaritānām
Locativeharṣacarite harṣacaritayoḥ harṣacariteṣu

Compound harṣacarita -

Adverb -harṣacaritam -harṣacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria