Declension table of ?harṣacala

Deva

NeuterSingularDualPlural
Nominativeharṣacalam harṣacale harṣacalāni
Vocativeharṣacala harṣacale harṣacalāni
Accusativeharṣacalam harṣacale harṣacalāni
Instrumentalharṣacalena harṣacalābhyām harṣacalaiḥ
Dativeharṣacalāya harṣacalābhyām harṣacalebhyaḥ
Ablativeharṣacalāt harṣacalābhyām harṣacalebhyaḥ
Genitiveharṣacalasya harṣacalayoḥ harṣacalānām
Locativeharṣacale harṣacalayoḥ harṣacaleṣu

Compound harṣacala -

Adverb -harṣacalam -harṣacalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria