Declension table of ?harṣabhāj

Deva

NeuterSingularDualPlural
Nominativeharṣabhāk harṣabhājī harṣabhāñji
Vocativeharṣabhāk harṣabhājī harṣabhāñji
Accusativeharṣabhāk harṣabhājī harṣabhāñji
Instrumentalharṣabhājā harṣabhāgbhyām harṣabhāgbhiḥ
Dativeharṣabhāje harṣabhāgbhyām harṣabhāgbhyaḥ
Ablativeharṣabhājaḥ harṣabhāgbhyām harṣabhāgbhyaḥ
Genitiveharṣabhājaḥ harṣabhājoḥ harṣabhājām
Locativeharṣabhāji harṣabhājoḥ harṣabhākṣu

Compound harṣabhāk -

Adverb -harṣabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria