Declension table of ?harṣāviṣṭa

Deva

MasculineSingularDualPlural
Nominativeharṣāviṣṭaḥ harṣāviṣṭau harṣāviṣṭāḥ
Vocativeharṣāviṣṭa harṣāviṣṭau harṣāviṣṭāḥ
Accusativeharṣāviṣṭam harṣāviṣṭau harṣāviṣṭān
Instrumentalharṣāviṣṭena harṣāviṣṭābhyām harṣāviṣṭaiḥ harṣāviṣṭebhiḥ
Dativeharṣāviṣṭāya harṣāviṣṭābhyām harṣāviṣṭebhyaḥ
Ablativeharṣāviṣṭāt harṣāviṣṭābhyām harṣāviṣṭebhyaḥ
Genitiveharṣāviṣṭasya harṣāviṣṭayoḥ harṣāviṣṭānām
Locativeharṣāviṣṭe harṣāviṣṭayoḥ harṣāviṣṭeṣu

Compound harṣāviṣṭa -

Adverb -harṣāviṣṭam -harṣāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria