Declension table of ?harṣātiśaya

Deva

MasculineSingularDualPlural
Nominativeharṣātiśayaḥ harṣātiśayau harṣātiśayāḥ
Vocativeharṣātiśaya harṣātiśayau harṣātiśayāḥ
Accusativeharṣātiśayam harṣātiśayau harṣātiśayān
Instrumentalharṣātiśayena harṣātiśayābhyām harṣātiśayaiḥ harṣātiśayebhiḥ
Dativeharṣātiśayāya harṣātiśayābhyām harṣātiśayebhyaḥ
Ablativeharṣātiśayāt harṣātiśayābhyām harṣātiśayebhyaḥ
Genitiveharṣātiśayasya harṣātiśayayoḥ harṣātiśayānām
Locativeharṣātiśaye harṣātiśayayoḥ harṣātiśayeṣu

Compound harṣātiśaya -

Adverb -harṣātiśayam -harṣātiśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria