Declension table of ?harṣānvitā

Deva

FeminineSingularDualPlural
Nominativeharṣānvitā harṣānvite harṣānvitāḥ
Vocativeharṣānvite harṣānvite harṣānvitāḥ
Accusativeharṣānvitām harṣānvite harṣānvitāḥ
Instrumentalharṣānvitayā harṣānvitābhyām harṣānvitābhiḥ
Dativeharṣānvitāyai harṣānvitābhyām harṣānvitābhyaḥ
Ablativeharṣānvitāyāḥ harṣānvitābhyām harṣānvitābhyaḥ
Genitiveharṣānvitāyāḥ harṣānvitayoḥ harṣānvitānām
Locativeharṣānvitāyām harṣānvitayoḥ harṣānvitāsu

Adverb -harṣānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria