Declension table of ?harṣānvita

Deva

NeuterSingularDualPlural
Nominativeharṣānvitam harṣānvite harṣānvitāni
Vocativeharṣānvita harṣānvite harṣānvitāni
Accusativeharṣānvitam harṣānvite harṣānvitāni
Instrumentalharṣānvitena harṣānvitābhyām harṣānvitaiḥ
Dativeharṣānvitāya harṣānvitābhyām harṣānvitebhyaḥ
Ablativeharṣānvitāt harṣānvitābhyām harṣānvitebhyaḥ
Genitiveharṣānvitasya harṣānvitayoḥ harṣānvitānām
Locativeharṣānvite harṣānvitayoḥ harṣānviteṣu

Compound harṣānvita -

Adverb -harṣānvitam -harṣānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria