Declension table of ?harṣānvita

Deva

MasculineSingularDualPlural
Nominativeharṣānvitaḥ harṣānvitau harṣānvitāḥ
Vocativeharṣānvita harṣānvitau harṣānvitāḥ
Accusativeharṣānvitam harṣānvitau harṣānvitān
Instrumentalharṣānvitena harṣānvitābhyām harṣānvitaiḥ harṣānvitebhiḥ
Dativeharṣānvitāya harṣānvitābhyām harṣānvitebhyaḥ
Ablativeharṣānvitāt harṣānvitābhyām harṣānvitebhyaḥ
Genitiveharṣānvitasya harṣānvitayoḥ harṣānvitānām
Locativeharṣānvite harṣānvitayoḥ harṣānviteṣu

Compound harṣānvita -

Adverb -harṣānvitam -harṣānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria