Declension table of ?harṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeharṣaṇīyaḥ harṣaṇīyau harṣaṇīyāḥ
Vocativeharṣaṇīya harṣaṇīyau harṣaṇīyāḥ
Accusativeharṣaṇīyam harṣaṇīyau harṣaṇīyān
Instrumentalharṣaṇīyena harṣaṇīyābhyām harṣaṇīyaiḥ harṣaṇīyebhiḥ
Dativeharṣaṇīyāya harṣaṇīyābhyām harṣaṇīyebhyaḥ
Ablativeharṣaṇīyāt harṣaṇīyābhyām harṣaṇīyebhyaḥ
Genitiveharṣaṇīyasya harṣaṇīyayoḥ harṣaṇīyānām
Locativeharṣaṇīye harṣaṇīyayoḥ harṣaṇīyeṣu

Compound harṣaṇīya -

Adverb -harṣaṇīyam -harṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria