Declension table of hanumat

Deva

MasculineSingularDualPlural
Nominativehanumān hanumantau hanumantaḥ
Vocativehanuman hanumantau hanumantaḥ
Accusativehanumantam hanumantau hanumataḥ
Instrumentalhanumatā hanumadbhyām hanumadbhiḥ
Dativehanumate hanumadbhyām hanumadbhyaḥ
Ablativehanumataḥ hanumadbhyām hanumadbhyaḥ
Genitivehanumataḥ hanumatoḥ hanumatām
Locativehanumati hanumatoḥ hanumatsu

Compound hanumat -

Adverb -hanumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria