Declension table of hanumaddhvaja

Deva

NeuterSingularDualPlural
Nominativehanumaddhvajam hanumaddhvaje hanumaddhvajāni
Vocativehanumaddhvaja hanumaddhvaje hanumaddhvajāni
Accusativehanumaddhvajam hanumaddhvaje hanumaddhvajāni
Instrumentalhanumaddhvajena hanumaddhvajābhyām hanumaddhvajaiḥ
Dativehanumaddhvajāya hanumaddhvajābhyām hanumaddhvajebhyaḥ
Ablativehanumaddhvajāt hanumaddhvajābhyām hanumaddhvajebhyaḥ
Genitivehanumaddhvajasya hanumaddhvajayoḥ hanumaddhvajānām
Locativehanumaddhvaje hanumaddhvajayoḥ hanumaddhvajeṣu

Compound hanumaddhvaja -

Adverb -hanumaddhvajam -hanumaddhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria