Declension table of ?hantavyā

Deva

FeminineSingularDualPlural
Nominativehantavyā hantavye hantavyāḥ
Vocativehantavye hantavye hantavyāḥ
Accusativehantavyām hantavye hantavyāḥ
Instrumentalhantavyayā hantavyābhyām hantavyābhiḥ
Dativehantavyāyai hantavyābhyām hantavyābhyaḥ
Ablativehantavyāyāḥ hantavyābhyām hantavyābhyaḥ
Genitivehantavyāyāḥ hantavyayoḥ hantavyānām
Locativehantavyāyām hantavyayoḥ hantavyāsu

Adverb -hantavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria