Declension table of hantṛ

Deva

NeuterSingularDualPlural
Nominativehantṛ hantṛṇī hantṝṇi
Vocativehantṛ hantṛṇī hantṝṇi
Accusativehantṛ hantṛṇī hantṝṇi
Instrumentalhantṛṇā hantṛbhyām hantṛbhiḥ
Dativehantṛṇe hantṛbhyām hantṛbhyaḥ
Ablativehantṛṇaḥ hantṛbhyām hantṛbhyaḥ
Genitivehantṛṇaḥ hantṛṇoḥ hantṝṇām
Locativehantṛṇi hantṛṇoḥ hantṛṣu

Compound hantṛ -

Adverb -hantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria