Declension table of ?hanantī

Deva

FeminineSingularDualPlural
Nominativehanantī hanantyau hanantyaḥ
Vocativehananti hanantyau hanantyaḥ
Accusativehanantīm hanantyau hanantīḥ
Instrumentalhanantyā hanantībhyām hanantībhiḥ
Dativehanantyai hanantībhyām hanantībhyaḥ
Ablativehanantyāḥ hanantībhyām hanantībhyaḥ
Genitivehanantyāḥ hanantyoḥ hanantīnām
Locativehanantyām hanantyoḥ hanantīṣu

Compound hananti - hanantī -

Adverb -hananti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria