सुबन्तावली ?हननीयक

Roma

पुमान्एकद्विबहु
प्रथमाहननीयकः हननीयकौ हननीयकाः
सम्बोधनम्हननीयक हननीयकौ हननीयकाः
द्वितीयाहननीयकम् हननीयकौ हननीयकान्
तृतीयाहननीयकेन हननीयकाभ्याम् हननीयकैः हननीयकेभिः
चतुर्थीहननीयकाय हननीयकाभ्याम् हननीयकेभ्यः
पञ्चमीहननीयकात् हननीयकाभ्याम् हननीयकेभ्यः
षष्ठीहननीयकस्य हननीयकयोः हननीयकानाम्
सप्तमीहननीयके हननीयकयोः हननीयकेषु

समास हननीयक

अव्यय ॰हननीयकम् ॰हननीयकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria