सुबन्तावली ?हननशील

Roma

पुमान्एकद्विबहु
प्रथमाहननशीलः हननशीलौ हननशीलाः
सम्बोधनम्हननशील हननशीलौ हननशीलाः
द्वितीयाहननशीलम् हननशीलौ हननशीलान्
तृतीयाहननशीलेन हननशीलाभ्याम् हननशीलैः हननशीलेभिः
चतुर्थीहननशीलाय हननशीलाभ्याम् हननशीलेभ्यः
पञ्चमीहननशीलात् हननशीलाभ्याम् हननशीलेभ्यः
षष्ठीहननशीलस्य हननशीलयोः हननशीलानाम्
सप्तमीहननशीले हननशीलयोः हननशीलेषु

समास हननशील

अव्यय ॰हननशीलम् ॰हननशीलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria