Declension table of ?hammitavya

Deva

NeuterSingularDualPlural
Nominativehammitavyam hammitavye hammitavyāni
Vocativehammitavya hammitavye hammitavyāni
Accusativehammitavyam hammitavye hammitavyāni
Instrumentalhammitavyena hammitavyābhyām hammitavyaiḥ
Dativehammitavyāya hammitavyābhyām hammitavyebhyaḥ
Ablativehammitavyāt hammitavyābhyām hammitavyebhyaḥ
Genitivehammitavyasya hammitavyayoḥ hammitavyānām
Locativehammitavye hammitavyayoḥ hammitavyeṣu

Compound hammitavya -

Adverb -hammitavyam -hammitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria