Declension table of ?hammitavatī

Deva

FeminineSingularDualPlural
Nominativehammitavatī hammitavatyau hammitavatyaḥ
Vocativehammitavati hammitavatyau hammitavatyaḥ
Accusativehammitavatīm hammitavatyau hammitavatīḥ
Instrumentalhammitavatyā hammitavatībhyām hammitavatībhiḥ
Dativehammitavatyai hammitavatībhyām hammitavatībhyaḥ
Ablativehammitavatyāḥ hammitavatībhyām hammitavatībhyaḥ
Genitivehammitavatyāḥ hammitavatyoḥ hammitavatīnām
Locativehammitavatyām hammitavatyoḥ hammitavatīṣu

Compound hammitavati - hammitavatī -

Adverb -hammitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria