Declension table of ?hammitavat

Deva

NeuterSingularDualPlural
Nominativehammitavat hammitavantī hammitavatī hammitavanti
Vocativehammitavat hammitavantī hammitavatī hammitavanti
Accusativehammitavat hammitavantī hammitavatī hammitavanti
Instrumentalhammitavatā hammitavadbhyām hammitavadbhiḥ
Dativehammitavate hammitavadbhyām hammitavadbhyaḥ
Ablativehammitavataḥ hammitavadbhyām hammitavadbhyaḥ
Genitivehammitavataḥ hammitavatoḥ hammitavatām
Locativehammitavati hammitavatoḥ hammitavatsu

Adverb -hammitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria