Declension table of ?hammitātī

Deva

FeminineSingularDualPlural
Nominativehammitātī hammitātyau hammitātyaḥ
Vocativehammitāti hammitātyau hammitātyaḥ
Accusativehammitātīm hammitātyau hammitātīḥ
Instrumentalhammitātyā hammitātībhyām hammitātībhiḥ
Dativehammitātyai hammitātībhyām hammitātībhyaḥ
Ablativehammitātyāḥ hammitātībhyām hammitātībhyaḥ
Genitivehammitātyāḥ hammitātyoḥ hammitātīnām
Locativehammitātyām hammitātyoḥ hammitātīṣu

Compound hammitāti - hammitātī -

Adverb -hammitāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria