Declension table of ?hammitā

Deva

FeminineSingularDualPlural
Nominativehammitā hammite hammitāḥ
Vocativehammite hammite hammitāḥ
Accusativehammitām hammite hammitāḥ
Instrumentalhammitayā hammitābhyām hammitābhiḥ
Dativehammitāyai hammitābhyām hammitābhyaḥ
Ablativehammitāyāḥ hammitābhyām hammitābhyaḥ
Genitivehammitāyāḥ hammitayoḥ hammitānām
Locativehammitāyām hammitayoḥ hammitāsu

Adverb -hammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria