Declension table of ?hammiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehammiṣyamāṇam hammiṣyamāṇe hammiṣyamāṇāni
Vocativehammiṣyamāṇa hammiṣyamāṇe hammiṣyamāṇāni
Accusativehammiṣyamāṇam hammiṣyamāṇe hammiṣyamāṇāni
Instrumentalhammiṣyamāṇena hammiṣyamāṇābhyām hammiṣyamāṇaiḥ
Dativehammiṣyamāṇāya hammiṣyamāṇābhyām hammiṣyamāṇebhyaḥ
Ablativehammiṣyamāṇāt hammiṣyamāṇābhyām hammiṣyamāṇebhyaḥ
Genitivehammiṣyamāṇasya hammiṣyamāṇayoḥ hammiṣyamāṇānām
Locativehammiṣyamāṇe hammiṣyamāṇayoḥ hammiṣyamāṇeṣu

Compound hammiṣyamāṇa -

Adverb -hammiṣyamāṇam -hammiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria