Declension table of ?hammiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehammiṣyamāṇaḥ hammiṣyamāṇau hammiṣyamāṇāḥ
Vocativehammiṣyamāṇa hammiṣyamāṇau hammiṣyamāṇāḥ
Accusativehammiṣyamāṇam hammiṣyamāṇau hammiṣyamāṇān
Instrumentalhammiṣyamāṇena hammiṣyamāṇābhyām hammiṣyamāṇaiḥ hammiṣyamāṇebhiḥ
Dativehammiṣyamāṇāya hammiṣyamāṇābhyām hammiṣyamāṇebhyaḥ
Ablativehammiṣyamāṇāt hammiṣyamāṇābhyām hammiṣyamāṇebhyaḥ
Genitivehammiṣyamāṇasya hammiṣyamāṇayoḥ hammiṣyamāṇānām
Locativehammiṣyamāṇe hammiṣyamāṇayoḥ hammiṣyamāṇeṣu

Compound hammiṣyamāṇa -

Adverb -hammiṣyamāṇam -hammiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria