Declension table of ?haltavatī

Deva

FeminineSingularDualPlural
Nominativehaltavatī haltavatyau haltavatyaḥ
Vocativehaltavati haltavatyau haltavatyaḥ
Accusativehaltavatīm haltavatyau haltavatīḥ
Instrumentalhaltavatyā haltavatībhyām haltavatībhiḥ
Dativehaltavatyai haltavatībhyām haltavatībhyaḥ
Ablativehaltavatyāḥ haltavatībhyām haltavatībhyaḥ
Genitivehaltavatyāḥ haltavatyoḥ haltavatīnām
Locativehaltavatyām haltavatyoḥ haltavatīṣu

Compound haltavati - haltavatī -

Adverb -haltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria