Declension table of ?halitavatī

Deva

FeminineSingularDualPlural
Nominativehalitavatī halitavatyau halitavatyaḥ
Vocativehalitavati halitavatyau halitavatyaḥ
Accusativehalitavatīm halitavatyau halitavatīḥ
Instrumentalhalitavatyā halitavatībhyām halitavatībhiḥ
Dativehalitavatyai halitavatībhyām halitavatībhyaḥ
Ablativehalitavatyāḥ halitavatībhyām halitavatībhyaḥ
Genitivehalitavatyāḥ halitavatyoḥ halitavatīnām
Locativehalitavatyām halitavatyoḥ halitavatīṣu

Compound halitavati - halitavatī -

Adverb -halitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria