Declension table of ?halitavat

Deva

MasculineSingularDualPlural
Nominativehalitavān halitavantau halitavantaḥ
Vocativehalitavan halitavantau halitavantaḥ
Accusativehalitavantam halitavantau halitavataḥ
Instrumentalhalitavatā halitavadbhyām halitavadbhiḥ
Dativehalitavate halitavadbhyām halitavadbhyaḥ
Ablativehalitavataḥ halitavadbhyām halitavadbhyaḥ
Genitivehalitavataḥ halitavatoḥ halitavatām
Locativehalitavati halitavatoḥ halitavatsu

Compound halitavat -

Adverb -halitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria