Declension table of ?halita

Deva

NeuterSingularDualPlural
Nominativehalitam halite halitāni
Vocativehalita halite halitāni
Accusativehalitam halite halitāni
Instrumentalhalitena halitābhyām halitaiḥ
Dativehalitāya halitābhyām halitebhyaḥ
Ablativehalitāt halitābhyām halitebhyaḥ
Genitivehalitasya halitayoḥ halitānām
Locativehalite halitayoḥ haliteṣu

Compound halita -

Adverb -halitam -halitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria