Declension table of ?halita

Deva

MasculineSingularDualPlural
Nominativehalitaḥ halitau halitāḥ
Vocativehalita halitau halitāḥ
Accusativehalitam halitau halitān
Instrumentalhalitena halitābhyām halitaiḥ halitebhiḥ
Dativehalitāya halitābhyām halitebhyaḥ
Ablativehalitāt halitābhyām halitebhyaḥ
Genitivehalitasya halitayoḥ halitānām
Locativehalite halitayoḥ haliteṣu

Compound halita -

Adverb -halitam -halitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria