Declension table of halīkṣṇa

Deva

NeuterSingularDualPlural
Nominativehalīkṣṇam halīkṣṇe halīkṣṇāni
Vocativehalīkṣṇa halīkṣṇe halīkṣṇāni
Accusativehalīkṣṇam halīkṣṇe halīkṣṇāni
Instrumentalhalīkṣṇena halīkṣṇābhyām halīkṣṇaiḥ
Dativehalīkṣṇāya halīkṣṇābhyām halīkṣṇebhyaḥ
Ablativehalīkṣṇāt halīkṣṇābhyām halīkṣṇebhyaḥ
Genitivehalīkṣṇasya halīkṣṇayoḥ halīkṣṇānām
Locativehalīkṣṇe halīkṣṇayoḥ halīkṣṇeṣu

Compound halīkṣṇa -

Adverb -halīkṣṇam -halīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria