Declension table of halīkṣṇa

Deva

MasculineSingularDualPlural
Nominativehalīkṣṇaḥ halīkṣṇau halīkṣṇāḥ
Vocativehalīkṣṇa halīkṣṇau halīkṣṇāḥ
Accusativehalīkṣṇam halīkṣṇau halīkṣṇān
Instrumentalhalīkṣṇena halīkṣṇābhyām halīkṣṇaiḥ halīkṣṇebhiḥ
Dativehalīkṣṇāya halīkṣṇābhyām halīkṣṇebhyaḥ
Ablativehalīkṣṇāt halīkṣṇābhyām halīkṣṇebhyaḥ
Genitivehalīkṣṇasya halīkṣṇayoḥ halīkṣṇānām
Locativehalīkṣṇe halīkṣṇayoḥ halīkṣṇeṣu

Compound halīkṣṇa -

Adverb -halīkṣṇam -halīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria