Declension table of ?halayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehalayiṣyamāṇā halayiṣyamāṇe halayiṣyamāṇāḥ
Vocativehalayiṣyamāṇe halayiṣyamāṇe halayiṣyamāṇāḥ
Accusativehalayiṣyamāṇām halayiṣyamāṇe halayiṣyamāṇāḥ
Instrumentalhalayiṣyamāṇayā halayiṣyamāṇābhyām halayiṣyamāṇābhiḥ
Dativehalayiṣyamāṇāyai halayiṣyamāṇābhyām halayiṣyamāṇābhyaḥ
Ablativehalayiṣyamāṇāyāḥ halayiṣyamāṇābhyām halayiṣyamāṇābhyaḥ
Genitivehalayiṣyamāṇāyāḥ halayiṣyamāṇayoḥ halayiṣyamāṇānām
Locativehalayiṣyamāṇāyām halayiṣyamāṇayoḥ halayiṣyamāṇāsu

Adverb -halayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria