Declension table of ?halayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehalayiṣyamāṇaḥ halayiṣyamāṇau halayiṣyamāṇāḥ
Vocativehalayiṣyamāṇa halayiṣyamāṇau halayiṣyamāṇāḥ
Accusativehalayiṣyamāṇam halayiṣyamāṇau halayiṣyamāṇān
Instrumentalhalayiṣyamāṇena halayiṣyamāṇābhyām halayiṣyamāṇaiḥ halayiṣyamāṇebhiḥ
Dativehalayiṣyamāṇāya halayiṣyamāṇābhyām halayiṣyamāṇebhyaḥ
Ablativehalayiṣyamāṇāt halayiṣyamāṇābhyām halayiṣyamāṇebhyaḥ
Genitivehalayiṣyamāṇasya halayiṣyamāṇayoḥ halayiṣyamāṇānām
Locativehalayiṣyamāṇe halayiṣyamāṇayoḥ halayiṣyamāṇeṣu

Compound halayiṣyamāṇa -

Adverb -halayiṣyamāṇam -halayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria