Declension table of ?halanīya

Deva

NeuterSingularDualPlural
Nominativehalanīyam halanīye halanīyāni
Vocativehalanīya halanīye halanīyāni
Accusativehalanīyam halanīye halanīyāni
Instrumentalhalanīyena halanīyābhyām halanīyaiḥ
Dativehalanīyāya halanīyābhyām halanīyebhyaḥ
Ablativehalanīyāt halanīyābhyām halanīyebhyaḥ
Genitivehalanīyasya halanīyayoḥ halanīyānām
Locativehalanīye halanīyayoḥ halanīyeṣu

Compound halanīya -

Adverb -halanīyam -halanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria